पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि | श्रीभिक्षावितरणवशीभूतजगतां कराणां सौभाग्यं तव तुलयितुं तुंगरसनाः ॥ २६ ॥ समाहारः श्रीणां विरचित- विहारो हरिदृशां परीहारो भक्तप्रभवभवसंतापसरणेः प्रहारः सर्वासामपि च विपदां विष्णुदयिते ममोद्धारो- पायं तव सपदि हारो विमृशतु ॥ २७ ॥ अलंकुर्वाणानां मणिगणघृणीनां लवणिमा यदीयाभिर्भाभिर्भजति महि- मानं लघुरपि । सुपर्वश्रेणीनां जनितपरसौभाग्यविभवा- स्तवांगुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥ २८ ॥ तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं तव ग्रीवा- लक्ष्मीलवपरिचयादाप्तविभवम् । हरिः कंबुं चुंबत्यथ वहति पाणौ किमधिकं वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृहयति ॥ २९ ॥ अभेदप्रत्यूहः सकलहरिदुल्लासनविधिर्वि- लीनो लोकानां स हि नयनतापोऽपि कमले । तवा- स्मिन्पीयूष किरति वदने रम्यवदने कुतो हेतोश्चेतो विधुरयमुदेति स्म जलधेः ॥ ३० ॥ मुखांभोजे मंदस्मि- तमधुरकांत्या विकसतां द्विजानां ते हीरावलिविहित- नीराजनरुचाम् । इयं ज्योत्स्ना कापि स्रवदमृतसंदोह- सरसा ममोद्यद्दारिद्र्यज्वरतरुणतापं तिरयतु ॥३१॥ कुलैः कस्तूरीणां भृशमनिशमाशा स्यमपि च प्रभातप्रोन्मील- न्नलिन निवरश्रुतचरम् । वहंतः सौरभ्यं मृदुगति- विलासा मम शिवं तव श्वासा नासापुटविहितवासा