पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे मित्रामरीसमवधूः कुत्रासहन्मणि विचित्राकृतिः स्फुरित- पुत्रादिदाननिपुणा ॥ ३ ॥ द्वैपायनप्रभृतिशापायुधत्रि- दिवसोपानधूलिचरणा पापापहस्त्रमनुजापानुलीनजन- तापापनोदनिपुणा | नीपालया सुरभिधूपालका दुरित- कूपादुदंचयतु मां रूपाभिका शिखरिभूपालवंशमणि- दीपायिता भगवती ॥ ४ ॥ यालीभिरात्मतनुताली सकृ- त्रियकपालीषु खेलति भयव्यालीनकुल्यसितचूलीभरा चरणधूलीलसन्मुनिवरा । बालीभृति श्रवसि तालीदलं वहति यालीकशोभितिलका सालीकरोतु मम काली मनः स्वपदनालीकसेवनविधौ ॥ ५ ॥ मयंकाकरे वपुषि कंका- दिरक्तपुषि कंकादिपक्षिविषये त्वं कामनामयसि किं का- रणं हृदयपंकारिमेहि गिरिजाम् । शंकाशिला निशितटं- कायमानपद संकाशमानसुमनो झंकारिमानततिमंकानुपे- तशशिसंकाशिवक्रकमलाम् ॥ ६ ॥ कुंबावतीसमविडंबा गलेन नवतुंबाभवीणसविधा शं बाहुलेयशशिबिंबाधिरा- ममुखसंबाधितस्तनभरा | अंबा कुरंगमद जंबालरोचिरिह लंबालका दिशतु मे बिंबाधरा विनतशंबायुधादिनकुरंबा कदंबविपिने ॥ ७ ॥ इंधानकीरमणिबंधा भवे हृदयबंधा- वतीव रसिका संधावती भुवनसंधारणेऽध्यमृतसिंधावुदा- रनिलया। गंधानुभानमुहुरंधालिवीतकचबंधा समर्पयतु मे शंधाम भानुमपि संधानमाशुपदसंधानमण्यगसुता 43