पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि । ॥ ८ ॥ इति श्रीशंकराचार्यविरचितमंबाटकं समाप्तम् ॥ ८९. श्रीस्तोत्रम् | श्रीगणेशाय नमः ॥ पुष्कर उवाच | राजलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः । स्तुतिः कृता तथा राजन् जयार्थ स्तुतिमाचरेत् ॥ १ ॥ इंद्र उवाच | नमस्ते सर्वलोकानां जननीमब्धिसंभवाम् | श्रियमुन्निद्रपद्माक्षीं विष्णुवक्ष:- स्थलस्थिताम् ॥ २ ॥ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी | संध्या रात्रिः प्रभा मूर्तिर्मेधा श्रद्धा सरस्वती ॥ ३ ॥ यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्ति फलदायिनी ॥ ४ ॥ आन्वीक्षिकी त्रयी वार्ता दंडनी तिस्त्वमेव च । सौम्या सौम्यैर्जगद्रू पैस्त्वयैतदेवि पूरितम् ॥ ५ ॥ का त्व- न्या त्वामृते देवि सर्वयज्ञमयं वपुः | अध्यास्ते देवदेव- स्य योगिचित्यं गदाभृतः ॥ ६॥ त्वया देवि परित्यक्तं स कलं भुवनत्रयम् | विनष्टप्रायमभवत् त्वयेदानीं समे- धितम् ॥ ७ ॥ दाराः पुत्रास्तथागारं सुहृद्धान्यधनादि- कम् | भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥ ८ ॥ शरीरारोग्यमैश्वर्यम रिपक्षक्षयः सुखम् । देवि त्वदृष्टिह- ष्टानां पुरुषाणां न दुर्लभम् ॥ ९ ॥ त्वमंबा सर्वलोकानां देवदेवो हरिः पिता । त्वयैतद्विष्णुना चांब जगद्व्याप्तं चराचरम् ॥१०॥ मानं कोषं तथा कोष्ठं मा गृहं मा परि-