पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि । १३ गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ ५९॥ ततः शुकाद्याः शिव- विष्णुमुख्या इंद्रादयः शेषमुखास्तथान्ये । मुनींद्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमंति ढुंढिम् ॥ ६० ॥ वामांगके शक्तियुता गणेशं सिद्धिस्तु नानाविधसिद्धि- भिस्तम् । अत्यंतभावेन सुसेवते तु मायास्वरूपा परमार्थ- भूता ॥६१॥ गणेश्वरं दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः । विद्याभिरेवं भजते परेश मायासु सां- ख्यप्रदचित्तरूपाः ॥६२ || प्रमोदमोदादयः पृष्ठभागे गणे- श्वरं भावयुता भजते । भक्तेश्वरा मुद्गलशंभुमुख्याः शु- कादयस्तं स्म पुरो भजते ॥ ६३ || गंधर्वमुख्या मधुरं ज गुच गणेशगीतं विविधस्वरूपम् । नृत्यं कलायुक्तमथो पुर स्ताच्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ ६४॥ इत्यादिनानावि- धभावयुक्तैः संसेवितं विघ्नपतिं भजामि । चित्तेन ध्यात्वा तु निरंजनं वै करोमि नानाविधदीपयुक्तम् ॥६५॥ चतु- र्भुजं पाशधरं गणेशं तथांकुशं दंतयुतं तमेवम् | त्रिनेत्रयुक्तं त्वभयंकरं तं महोदरं चैकरदं गजास्यम् ॥६६॥ सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्मम् | ध्याये गणेशं विविधप्रकारैः सुपूजितं शक्तियुतं परेशम् ॥ ६७ ॥ ततो जपं वै मनसा करोमि स्वमूलमंत्रस्य विधानयुक्तम् । असं- ख्यभूतं गणराज हस्ते समर्पयाम्येव गृहाण ढुंढे ॥ ६८ ॥ आरार्तिकां कर्पूरकादिभूतामपारदीपां प्रकरोमि पूर्णाम् ।