पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ बृहत्स्तोत्ररलाकरे तिः ॥२६॥ प्रधानं वा कर्म स्थितिविलय सर्गेलमिति चेजडत्वा- त्क्षीणत्वात्कथमुचितमेतन्निगदितुम् । तयोरीशोऽनीशे भ वति जगदुत्पत्तिविलयावनान्यासन् ब्रह्मास्त्विति वदति शास्त्रं श्रुतिरपि ॥ २७ ॥ भवत्सेवा जंतोर्भवदवहुताशांबु- दनिभा महामोहध्वांतप्रतिहत मतेदर्दीपकलिका । सुधा- वर्षिण्येषा विहितमनसां निर्मलनृणामुपाध्याये ब्रह्मप्रव चनविधानेऽतिचतुरा ॥२८॥ अवज्ञायै लोके बहुपरिचि-

प्राकृतमतिर्निरस्यापो गांगाः प्रसरति यथा नाल्पतटि-

नीम् । विशुद्ध्यर्थं तत्वं सकलपुरुषार्थेकफलदं भवंतं हि - त्वान्यं भजति गुरुमाशापरवशः ॥२९॥ निमील्याक्षिद्वंद्व निगमनिरतो निश्चलमनाः प्रकारांतं दृष्ट्या त्रिभुवनमुदं ज्ञानपरया । ललाटेधोमुख्या रसजनितदिव्यांजनधरं स्मरे- द्यस्त्वां योगी भवति निधिसिद्धेरधिपतिः ॥ ३० ॥ महा- माया मंत्राक्षरकमलपद्मासनयुतं महानीलच्छायं मधुमु दितयोगिन्यभिवृतम् । दधानं सद्बोधासितकनकगोक्षीर- तिलकं मुने यस्त्वां पश्येद्भवति सकला दृश्यकतनुः ॥३१॥ सुधाधारे हेतौ सकलजगतां स्वर्णकलिते सितांभोजे ते- जोधिकतपन बिनश्रुति तनुम् | मणिप्रोते पीठे निखिल- सुरवृंदैः परिवृते स्थितं त्वामारोग्यं स्मरति हृदि तस्यामु- तमयम् ॥३२॥ परत्रादाता चेद्भवति न ददात्यैहिकसुखं ददात्येतत्सौख्यं न वितरति चामुष्मिकसुखम् | भवत्से- 70 dut