पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ बृहत्स्तोत्ररत्नाकरे त्म्यकदृशा चिदानंद मायागुणविरहितं यांति परमम् ॥ ४०॥ सुधाशुद्धे व्योनि द्रुहिणरमणीबीजलसिते विशुद्धांभोजांते सुरनरखगाद्यंतरहितम् । भवंतं भावो पकरणैः समर्हेल्लो तडिल्लेखाशोचिद्वि नलशशिदृशोक्षीणि गकनक: श्रुतिप्राणं कचिद्रुह्यं जिह्वा क श्रुतिरपरतो लोचन भार्याः प्रलुभितास्ततो ध्यांतुं स्थातुं कथमपि न सक्ता- स्तव पदम् ॥४३॥ अशक्तोहं स्त्रातुं क्षणमपि जपं कर्तुमपि वादनाभावादेवातिथिजनसपर्या च न कृता । कुतो ज्ञानं ध्यानं त्वकृतगुरुदेवस्य मम भो भवेदेवैकाशा वसति तव भक्तत्वजनिता ॥ ४४ ॥ अमंदे मंदारदुमचरसमीपे मणि- मये सुखासीनं पीठे सुरवरमुनींद्वादिविनुतम् । स्वहृत्प- मे वापि स्थितमनुदिनं त्वां भजति यः स चेहामुष्मिन्त्रा सकलजनपूज्यश्च भवति ॥ ४५ ॥ तृणं मेरुं कुर्यात्सुरवर- गिरिं वापि च तृणं भवत्सामर्थ्य वाऽघटितघटनाप्रौदिम- तनो । इदं जाने तस्मै पुनरपि न जानंति कवयोग्यहो युष्मन्माया सकलजनमोहोन्मदकरी ॥ ४६ ॥ नटो भूयो वेषैर्बहुविध इवाभाति गुणिनो यथैको वाकाशो घटमठगु-