पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तस्तोत्राणि । २१३ नमस्ते तेजस्विन्नतमनुजमंदारवपुषे नमो दत्तात्रेयाकृतिह- रिहराजाय महते ॥ १०० ॥ नमस्ते पापौघाचलवितति- संहारपतये नमस्ते दारिद्र्यव्यथितजनदैवांतनिलये । नम- स्ते रोगार्तानतमनुजदिव्यौषधिदृशे नमस्ते दैवं मे नहि नहि जगत्यां तव पदम् ॥ १०१ ॥ असौ दत्तात्रेयस्तुति - युतकृतिर्ज्ञानलहरी सुधाधारापूराखिलनिगमसारा नु पठ- ताम् । श्रुतश्रीविद्यायुर्विभवधनधान्यामृतचयं ददाये- वायंतं जयति सकलाह्लादजनिका ॥ १०२ ॥ इति श्री- दत्तात्रेयज्ञानलहरी दलादनमुनिविरचिता श्रीदत्तपद- प्रापिका संपूर्णा ॥ ९१. दत्तात्रेयस्तोत्रम् । श्रीगणेशाय नमः ॥ जटाधरं पांडुरंगं शूलहस्तं कृपानि- धिम् । सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ १ ॥ अस्य श्रीदत्तात्रेयस्तोत्रमंत्रस्य भगवान्नारद ऋषिः । अनुष्टुप् छंदः । श्रीदत्तः परमात्मा देवता । श्रीदत्तप्रीत्यर्थे जपे विनि- योगः | जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे । भवपाश- विमुक्ताय दत्तात्रेय नमोस्तु ते ॥ १ ॥ जराजन्मविनाशा- य देहशुद्धिकराय च । दिगंबर दयामूर्ते दत्तात्रेय० ॥२॥ कर्पूर कांतिनेहाय ब्रह्ममूर्तिधराय च | वेदशास्त्रपरिज्ञाय दत्तात्रेय० ॥ ३ ॥ इस्वदीर्घकृशस्थूलनामगोत्रविवर्जि- त । पंचभूतैकदीप्ताय दत्तात्रेय० ॥ ४ ॥ यज्ञभोक्रे च