पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे यज्ञाय यज्ञरूपधराय च । यज्ञप्रियाय सिद्धाय द व नमोऽस्तु ते ॥ ५ ॥ आदौ ब्रह्मा मध्ये विष्णुरंते देवः सदाशिवः | मूर्तित्रयस्वरूपाय दत्तात्रेय० ॥६॥ भोगा- लयाय भोगाय योगयोग्याय धारिणे । जितेंद्रियजित- ज्ञाय दत्तात्रेय० ॥ ७ || दिगंबराय दिव्याय दिव्यरूपध- राय च । सदोदितपरब्रह्म दत्तात्रेय० ॥ ८ ॥ जंबूद्वीपे म हाक्षेत्रे मातापुरनिवासिने । जयमान सतां देव दत्तात्रेय● ॥ ९ ॥ भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे | नाना स्वादमयी भिक्षा दत्तात्रेय० ॥ १० ॥ ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले । प्रज्ञानघनबोधाय दत्तात्रेय० ॥११॥ अवधूत सदानंद परब्रह्मस्वरूपिणे । विदेहदेहरूपाय दत्तात्रेय० ॥ १२ ॥ सत्यरूप सदाचार सत्यधर्मपरायण । सत्याश्रय परोक्षाय दत्तात्रेय० ॥१३॥ शूलहस्त गदापाणे वनमालासुकंधर | यज्ञसूत्रधर ब्रह्मन्दत्तात्रेय० ॥ १४ ॥ क्षराक्षरस्वरूपाय परात्परतराय च | दत्तमुक्तिपरस्तोत्र दत्तात्रेय० ॥ १५ ॥ दत्तविद्याढ्य लक्ष्मीश दत्तस्वात्मस्व- रूपिणे । गुणनिर्गुणरूपाय दत्तात्रेय० ॥ १६ ॥ शत्रुना- शकरं स्तोत्रं ज्ञानविज्ञानदायकम् | सर्वपापं शमं याति दत्तात्रेय० ॥ १७ ॥ इदं स्तोत्रं महदिव्यं दत्तप्रत्यक्षकारक- म् | दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ १८ ॥ इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं संपूर्णम् ॥