पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | २२१ नुग्रहाणाम् ॥ १३ ॥ इति श्रीमद्भागवतांतर्गतं कूर्मस्तोत्रं समाप्तम् ॥ ९७. वराहस्तोत्रम् | श्रीगणेशाय नमः ॥ ऋषय ऊचुः । जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद्रोमगर्तेषु निलिल्युरध्वरास्तस्मै नमः कारणसूकराय ते ॥ १ ॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् । छंदांसि यस्य त्वचि बर्हि रोमस्वाज्यं दृशि त्वंत्रिषु चातु- हर्होत्रम् ॥ २ ॥ स्रुक् तुण्ड आसीत्व ईश नासयोरिडोदरे चमसाः कर्णरंधे । प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३ ॥ दीक्षानुजन्मोपसदः शिरो- घरं त्वं प्रायणीयोदयनीयदंष्ट्रः | जिह्वा प्रवर्ग्यस्तव शीर्षकं ऋतोः : सभ्यावसथ्यं चितयोऽसवो हि ते ॥ ४ ॥ सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः | सत्राणि सर्वाणि शरीरसंधिस्त्वं सर्वयज्ञऋतुरिष्टिबंधनः ॥ ५ ॥ नमो नमस्तेऽखिलय प्रदेवताद्वव्याय सर्वक्रतवे क्रियात्मने । वैराग्यभक्त्यात्मजयानुभावितज्ञानाय वि- द्यागुरवे नमो नमः ॥ ६ ॥ दंष्ट्राग्रकोव्या भगवंस्त्वया घृता विराजते भूधर भूः सभूधरा । यथा वनान्निःस- रतो दता धृता मतंगजेंद्रस्य सपत्रपद्मिनी ॥ ७ ॥ त्रयी- मयं रूपमिदं च सौकरं भूमंडले नाथ दता धृतेन ते ।