पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । २३३ कृतांजलिपुटो भूत्वा चिंतयन्नद्भुतं हरिम् ॥ २३ ॥ यदेकं यत्परं नित्यं यदनंतं चिदात्मकम् | यदेकं व्यापकं लोके तद्रूपं चिंतयाम्यहम् ॥ २४ ॥ विज्ञानहेतुं विमलायतार्क्ष प्रज्ञानरूपं स्वसुखैकहेतुम् । श्रीरामचंद्रं हरिमादिदेवं परात्परं राममहं भजामि ॥ २५ ॥ कवि पुराणं पुरुषं पुरस्तात्सनातनं योगिनमीशितारम् । अणोरणीयांसम- नंतवीर्यं प्राणेश्वरं राममसौ ददर्श ॥ २६ ॥ नारद उवाच | नारायणं जगन्नाथमभिरामं जगत्पतिम् । कवि पुराणं वागीशं रामं दशरथात्मजम् ॥ २७ ॥ राजराजं रघुवरं कौशल्यानंदवर्धनम् । भर्ग वरेण्यं विश्वेशं रघु- नाथं जगद्गुरुम् ॥ २८ ॥ सत्यं सत्यप्रियं श्रेष्ठं जानकी- वल्लभं विभुम् । सौमित्रिपूर्वजं शांतं कामदं कमलेक्षणम् ॥ २९ ॥ आदित्यं रविज्ञानं घृणि सूर्यमनामयम् । आनंदरूपिणं सौम्यं राघवं करुणामयम् ॥ ३० ॥ जाम- दइयं तपोमूर्ति रामं परशुधारिणम् । वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम् ॥ ३१ ॥ श्रीशार्ङ्गधारिणं रामं चिन्मयानंदविग्रहम् | हलघुग्विष्णुमीशानं बलरामं कृपानिधिम् ॥ ३२ ॥ श्रीवल्लभं कृपानाथं जगन्मोहनम- च्युतम् । मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥ ३३ ॥ वासुदेवं जगद्योनिमनादिनिधनं हरिम् । गोविंदं गोपतिं विष्णुं गोपीजनमनोहरम् ॥ ३४ ॥ गोगोपालपरीवारं