पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे 10 गोपकन्यासमावृतम् । विद्युत्युंजप्रतीकाशं रामं कृष्णं जग- न्मयम् ॥ ३५॥ गोगोपिकासमाकीर्ण वेणुवादनतत्परम् । कामरूपं कलावंतं कामिनीकामदं विभुम् ॥ ३६ ॥ सन्मथं मथुरानाथं माधवं मकरध्वजम् । श्रीधरं श्रीकरं श्रीशं श्रीनिवास परात्परम् ॥ ३७ ॥ भूतेशं भूपतिं भद्रं विभूतिं भूतिभूषणम् | सर्वदुःखहरं वीरं दुष्टदानववैरि- णम् ॥ ३८ ॥ श्रीनृसिंहं महाबाहु महांतं दीप्ततेजसम् । चिदानंदमयं नित्यं प्रणवं ज्योतिरूपिणम् ॥ ३९ ॥ आदित्यमंडलगतं निश्चितार्थस्वरूपिणम् । भक्तप्रियं पद्म- नेत्रं भक्तानामीप्सितप्रदम् ॥ ४०॥ कौसल्येयं कलामूर्ति काकुत्स्थं कमलाप्रियम् । सिंहासने समासीनं नित्यव्रतम- कल्मषम् ॥ ४१ ॥ विश्वामित्रप्रियं दांतं स्वदारनियतत्र- तम् | यज्ञेशं यज्ञपुरुष ज्ञपालनतत्परम् ॥ ४२ ॥ सत्यसंधं जितक्रोधं शरणागतवत्सलम् । सर्वक्लेशापहरणं विभीषणवरप्रदम् ॥ ४३ ॥ दशग्रीवहरं रौद्रं केशवं केशिमर्दनम् | वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम् ॥ ४४ ॥ नरवानरदेवैश्च सेवितं हनुमत्प्रियम् । शुद्धं सूक्ष्मं परं शांतं तारकब्रह्मरूपिणम् ॥ ४५ ॥ सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम् । सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥ ४६ ॥ निरामयं निराभासं निरवद्यं निरंजनम् । नित्यानंद निराकारमद्वैतं तमसः परम् ॥ ४७ ॥ परात्प