पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | सत्यमिदं जगत् ॥ ९२ ॥ श्रीरामचंद्र रघुपुंगव राजवर्य राजेंद्र राम रघुनायक राघवेश । राजाधिराज रघुनंदन रामचंद्र दासोऽहमथ भवतः शरणागतोऽसि ॥९३॥ वैदे- हीसहितं सुरद्रुमतले हैमे महामंडपे मध्ये पुष्पकृतासने मणिमये वीरासने संस्थितम् । अग्रे वाचयति प्रभंजनसु- ते तत्त्वं मुनींः परं व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ९४ ॥ रामं रत्नकिरीटकुंडलयुतं केयू- रहारान्वितं सीतालंकृतवामभागममलं सिंहासनस्थं वि भुम् । सुप्रीवादिहरीश्वरैः सुरगणैः संसेव्यमानं सदा विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ॥ ९५ ॥ सकलगुणनिधानं योगिभिः स्तूयमानं भुजविजितसमानं राक्षसेंद्रादिमानम् । महितनृपभयानं सीतया शोभमानं स्मर हृदय विमानं ब्रह्म रामाभिधानम् ॥ ९६ ॥ रघुवर तव मूर्तिर्मामके मानसाने नरकगतिहरं ते नामधेयं मुखे मे । अनिशमतुलभक्त्या मस्तकं त्वत्पदाने भवजल- निधिमनं रक्ष मामातबंधो ॥ ९७ ॥ रामरखमहं वंदे चित्रकूटपतिं हरिम् | कौसल्याभक्तिसंभूतं जानकीकंठभू- पणम् ॥ ९८ ॥ इति श्रीसनत्कुमारसंहितायां नारदोकं श्रीरामचंद्रस्तवराजस्तोत्रं संपूर्णम् ॥ १०४. रामगीता । श्रीगणेशाय नमः ॥ श्रीमहादेव उवाच | ततो जगन्मंग-