पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । २४७ गीतम् | यः श्रद्धया परिपठेद्गुरुभक्तियुक्तो मद्रूपमेति यदि मचनेषु भक्तिः ॥ ६२ ॥ इति श्रीमदध्यात्मरामा- यणे उमामहेश्वरसंवादे उत्तरकांडे रामगीता समाप्ता ॥ १०५. रामरक्षास्तोत्रम् | श्रीगणेशाय नमः ॥ अस्य श्रीरामरक्षास्तोत्रमंत्रस्य बुधकौ शिक ऋषिः । श्रीसीतारामचंद्रो देवता । अनुष्टुप् छंदः । सीता शक्तिः । श्रीमद्धनुमान् कीलकम् । श्रीरामचंद्र- प्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ॥ अथ ध्यानम् ॥ ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामां- कारूढ सीतामुखकमलमिलल्लोचनं नीरदाभं नानाऽलंका- रदीप्तं दधतमुरुजटामंडलं रामचंद्रम् ॥ १ ॥ इति ध्या- नम् ॥ चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकम- क्षरं पुंसां महापातकनाशनम् ॥ १ ॥ ध्यात्वा नीलोत्प लश्यामं रामं राजीवलोचनम् | जानकीलक्ष्मणोपेतं जटा- मुकुटमंडितम् ॥ २ ॥ सासितूणधनुर्बाणपाणिं नक्तं- चरांतकम् । स्वलीलया जगत्रातुमाविर्भूतमजं विभुम् ॥३॥ रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः ॥ ४ ॥ कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ५ ॥ जिह्वां विद्यानिधिः पातु कार्य