पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ बृहत्स्तोवरलाकरे कंठं भरतवंदितः । स्कंधौ दिव्यायुधः पातु भुजौ भन्ने- शकार्मुकः ॥ ६ ॥ करौ सीतापतिः पातु हृदयं जामदग्न्य- जित् । मध्यं पातु खरध्वंसी नाभिं जांबवदाश्रयः ॥७॥ सुप्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभुः । ऊरू रघू- त्तमः पातु रक्षःकुलविनाशकृत् ॥ ८ ॥ जानुनी सेतुकृ- त्पातु जंधे दशमुखांतकः । पादौ विभीषणश्रीदः पातु रा. मोऽखिलं वपुः ॥ ९ ॥ एतां रामबलोपेतां रक्षां यः सु कृती पठेत् । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१०॥ पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टु- मपि शक्तास्ते रक्षितं रामनामभिः ॥११॥ रामेति राम- भद्रेति रामचंद्रेति वा स्मरन् । नरो न लिप्यते पापैर्भुक्ति मुक्तिं च विंदति ॥१२॥ जगजैत्रैकमंत्रेण रामनाम्नाऽभिर- क्षितम् । यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १३ ॥ वज्रपंजरनामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ॥ १४ ॥ आदिष्टवान्यथा स्वप्ने राम- रक्षामिमाँ हरः । तथा लिखितवान्प्रातः प्रबुद्धो बुधकौशि- कः ॥ १५॥ आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिरामस्त्रिलोकानां रामः श्रीमान्स नः प्रभुः ॥ १६ ॥ तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुंडरीकविशा- लाक्षौ चीरकृष्णाजिनांबरौ ॥१७॥ फलमूलाशिनौ दांतो तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामल-