पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ बृहत्स्तोत्ररत्वाकरे निरामयं भजे ह राममद्वयम् ॥ ४ ॥ निष्प्रपंचनिर्विक- ल्पनिर्मलं निरामयम् | चिदेकरूपसंततं भजे ह रामम- द्वयम् ॥ ५ ॥ भवाब्धिपोतरूपकं ह्यशेष देहकल्पितम् । गुणाकरं कृपाकरं भजे हराममद्वयम् ॥ ६ ॥ महावाक्य- बोधकै विराजमानवाक्पदैः । परब्रह्म व्यापकं भजे हरा- ममद्वयम् ॥ ७ ॥ शिवप्रदं सुखप्रदं भवच्छिदं भ्रमापह- म् । विराजमानदैशिकं भजे ह राममद्वयम् ॥ ८ ॥ रा- माष्टकं पठति यः सुकरं सुपुण्यं व्यासेन भाषितमिदं शु णुते मनुष्यः । विद्यां श्रियं विपुलसौख्यमनंतकीर्ति सं प्राध्य देहविलये लभते च मोक्षम् ॥ ९ ॥ इति श्रीव्यास- विरचितं रामाष्टकं संपूर्णम् ॥ १०९. श्रीरामाष्टकम् । श्रीगणेशाय नमः ॥ कृतार्तदेववंदनं दिनेशवंशनंदनम् । सुशोभिभालचंदनं नमामि राममीश्वरम् ॥ १ ॥ मुनींद्र- यज्ञकारकं शिलाविपत्तिहारकम् । महाधनुर्विदारकं नमा- मि राममीश्वरम् ॥ २ ॥ स्वतातवाक्यकारिणं तपोवने वि- हारिणम् | करेषु चापधारिणं नमामि राममीश्वरम् ॥ ३॥ कुरंगमुक्तसायकं जटायुमोक्षदायकम् । प्रविद्धकीश- मायकं नमामि राममीश्वरम् ॥ ४ ॥ लवंगसंघसंमति नि- बद्ध निम्नगापतिम् | दशास्यवंशसंक्षतिं नमामि राममी- श्वरम् ॥ ५ ॥ विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् ।