पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । २५९ भ्रातृविहिंसकोऽपि सततं भोगेकबद्धातुरः । नित्यं स्तोत्रमि- दं जपन्नघुपतिं भक्त्या हृदिस्थं स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥ २३ ॥ इति श्रीमदध्या- त्मरामायणे उमामहेश्वरसंवादे बालकांडांतर्गतमहल्या. विरचितं रामचंद्रस्तोत्रं संपूर्णम् ॥ ११२. इंद्रकृतरामस्तोत्रम् | . श्रीगणेशाय नमः ॥ इंद्र उवाच | भजेऽहं सदा राममिं- दीवराभं भवारण्यदावानलाभाभिधानम् | भवानीहृदा भावितानंदरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥ १ ॥ सुरानी कदुःखौघनाशक हेतुं नराकारदेहं निराकारमी- ड्यम् । परेशं परानंदरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥ २ ॥ प्रपन्ना खिलानंददोहं प्रपन प्रपन्नार्तिनिःशेषनाशाभिधानम् | तपोयोगयोगीशभावा- भिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥ ३ ॥ सदा भोगभाजां सुदूरे विभातं सदा योगभाजामदूरे वि भातम् । चिदानंदकंदं सदा राघवेशं विदेहात्मजानंदरूपं प्रपद्ये ॥ ४ ॥ महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः । त्वदानंदलीलाकथापूर्णकर्णाः सदा- नंदरूपा भवंतीह लोके ॥ ५ ॥ अहं मानपानाभिमत्तप्र- मत्तो न वेदाखिलेशाभिमानाभिमानः । इदानीं भव- -