पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । २७३ स्पर्धामुद्ध्य सततं लक्ष्मीर्वाणी वसेत्ततः ॥ ३६ ॥ पुष्पां- जल्यष्टकं दत्वा मूलेनैव पठेत्सकृत् । दशवर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥ ३७ ॥ भूर्जे विलिख्यांगुलिकां स्वर्णस्थां धारयेद्यदि । कंठे वा दक्षिणे बाहौ सोऽपि वि ष्णुर्न संशयः ॥ ३८ ॥ अश्वमेधसहस्राणि वाजपेयशतानि च । महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥ ३९ ॥ कलां नार्हति तान्येव सकृदुच्चारणात्ततः । कवचस्य प्रसा देन जीवन्मुक्तो भवेन्नरः ॥ ४० ॥ त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् । इदं कवचमज्ञात्वा यजेद्यः पुरु- घोत्तमम् । शतलक्षं प्रजप्तोऽपि न मंत्रस्तस्य सिध्यति ॥४१॥ इति श्रीनारदपंचरात्रे ज्ञानामृतसारे त्रैलोक्यमं- गलं नाम कवचं संपूर्णम् ॥ ११८. श्रीबालरक्षा | श्रीगणेशाय नमः ॥ श्रीकृष्णाय नमः ॥ अव्यादजोंऽघ्रिर्म- णिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः । हृत्केशवस्त्वदुर ईश इनस्तु कंठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ १॥ चत्र्यग्रतः सहगदो हरिरस्तु पश्चात्त्वत्पा- र्श्वयोर्धनुरसी मधुहाजनश्च । कोणेषु शंख उरुगाय उपर्यु- पेंद्रस्तार्क्ष्य: क्षितौ हलधरः पुरुषः समंतात् ॥ २ ॥ इंद्रि- याणि हृषीकेशः प्राणान्नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ ३ ॥ पृश्निगर्भश्च ते बुद्धिमात्मानं भगवान्परः | क्रीडतं पातु गोविंदः शयानं पातु माधवः