पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे ॥ ४ ॥ व्रजंतमव्याद्वैकुंठ आसीनं त्वां श्रियः पतिः । भुंजानं यज्ञभुक्पातु सर्वग्रहभयंकरः ॥ ५ ॥ डाकिन्यो यातुधान्यश्च कूष्मांडा येऽर्भकग्रहाः । भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ ६ ॥ कोटरारेवतीज्येष्ठापूतनामातृ- कादयः । उन्मादा ये ह्यपस्मारा देहप्राणेंद्रियद्रुहः ॥ ७ ॥ स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये । सर्वे नश्यंतु ते विष्णोर्नामग्रहणभीरवः ॥ ८ ॥ इति श्रीमद्भागवते दशमस्कंधे गोपीकृतबालरक्षा समाप्ता || १९९. श्रीकृष्णस्तवराजः । श्रीगणेशाय नमः ॥ श्रीमहादेव उवाच । शृणु देवि प्रवक्ष्यामि स्तोत्रं परमदुर्लभम् । यज्ज्ञात्वा न पुनर्गच्छे- नरो निरययातनाम् ॥ १ ॥ नारदाय च यत्प्रोक्तं ब्रह्मपु त्रेण धीमता | सनत्कुमारेण पुरा योगींद्वगुरुवर्त्मना ॥ २॥ श्रीनारद उवाच । प्रसीद भगवन्मह्यमज्ञानात्कुंठितात्मने । तवांघ्रिपंकजरजोरागिणीं भक्तिमुत्तमाम् ॥ ३ ॥ अज प्रसीद भगवन्नमितद्युतिपंजर | अप्रमेय प्रसीदास्म दुःख- हन्पुरुषोत्तम ॥ ४ ॥ स्वसंवेद्य प्रसीदास्सदानंदात्मन्न- नामय | अचिन्त्यसार विश्वात्मन्प्रसीद परमेश्वर ॥ ५ ॥ प्रसीद तुंगतुंगानां प्रसीद शिव शोभन । प्रसीद गुणगं- भीर गंभीराणां महाद्युते ॥ ६ ॥ प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामगोचर | प्रसीदार्द्विजातीनां प्रसीदांतांत- दायिनाम् ॥ ७ ॥ गुरोर्गरीयः सर्वेश प्रसीदानंत देहि-