पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | २७५ नाम् | जय माधव मायात्मन् जय शाश्वत शंखभृत् ॥८॥ जय शंखधर श्रीमन् जय नंदकनंदन | जय चक्रगदापाणे जय देव जनार्दन ॥ ९ ॥ जय रत्नवराबद्धकिरीटाक्रांतम- स्तक | जय पक्षिपतिच्छायानिरुद्धार्ककरारुण ॥ १० ॥ नम- स्ते नरकाराते नमस्ते मधुसूदन | नमस्ते ललितापांग नम- स्ते नरकांतक ॥ ११॥ नमः पापहरेशान नमः सर्वभयापह। नमः संभूतसर्वात्मन्नमः संभृतकौस्तुभ ॥ १२ ॥ नमस्ते नयनातीत नमस्ते भयहारक | नमो विभिन्नवेषाय नमः श्रुति ॥ १३ ॥ नमस्त्रिमूर्तिभेदेन सर्गस्थित्यंत- हेतवे । विष्णवे त्रिदशारातिजिष्णवे परमात्मने ॥ १४ ॥ चक्रभिन्नारिचक्राय चक्रिणे चक्रवल्लभ । विश्वाय विश्व- वंद्याय विश्वभूतानुवर्तिने ॥ १५ ॥ नमोस्तु योगिध्येया- त्मन्नमोऽस्त्वध्यात्मरूपिणे । भक्तिप्रदाय भक्तानां नमस्ते भक्तिदायिने ॥ १६ ॥ पूजनं हवनं चेज्या ध्यानं पश्चान्न- मस्किया | देवेश कर्म सर्वे मे भवेदाराधनं तव ॥ १७ ॥ इति हवनजपार्चाभेदतो विष्णुपूजानियतहृदयकर्मा यस्तु मंत्री चिराय । स खलु सकलकामान् प्राप्य कृष्णांत- रात्मा जननमृतिविमुक्तोऽत्युत्तमां भक्तिमेति ॥ १८ ॥ गोगोपगोपिकावीतं गोपालं गोषु गोप्रदम् । गोपैरीड्यं गोसहस्रैनौंमि गोकुलनायकम् ॥ १९ ॥ मीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् । धर्मार्थकाममोक्षाणामाप्तये