पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥ सचंद्र तांबूलं मुखरुचिकरं भक्षय हरे फलं स्वादु प्रीत्या परिमलवदास्वा- दय चिरम् | सपर्या पर्याध्यै कनकमणिजातं स्थित मिदं प्रदीपैरारातिं जलधितनयालिष्ट रचये ॥ ७ ॥ विजातीयैः पुष्पैरभिसुरभिभिर्बिल्वतुलसीयुतैश्चेमं पुष्पांजलिम जित- ते मूर्ध्नि निदधे | तव प्रादक्षिण्यक्रमणमघविध्वंसिरचितं चतुर्वारं विष्णो जनिपथगतिश्रांतविदुषा ॥ ८ ॥ नमस्का- रोऽष्टांग: सकलदुरितध्वंसनपटुः कृतं नृत्यं गीतं स्तुतिरपि रमाकांत त इमम् । तव प्रीत्यै भूयादहमपि च दास- स्तव विभो कृतं छिद्रं पूर्ण कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥ सदा सेव्यः कृष्णः सजलघननीलः करतले दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् | कदाचित्कांतानां कुचकलशपत्रालिरचनासमासक्तं स्निग्धैः सह शिशुविहारं विरचयन् ॥ १० ॥ मणिकर्णीच्छया जातमिदं मानस- पूजनम् । यः कुतोषसि प्राज्ञस्तस्य कृष्णः प्रसीदति ॥ ११॥ इति श्रीशंकराचार्यविरचितं भगवन्मानसपूजनम् । १२९. देवकृतगर्भस्तुतिः । श्रीगणेशाय नमः ॥ देवा ऊचुः । जगद्योनिरयोनिस्त्वम- नंतोऽव्यय एव च । ज्योतिःस्वरूपो ह्यनिशः सगुणो निर्गुणो महान् ॥ १॥ भक्तानुरोधात्साकारो निराकारो निरंकुशः ।