पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । ऽशक्ता देवी सरस्वती । यं वा स्तोतुमशक्तश्च पंचवक्रः षडाननः ॥६॥ चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा । गणेशो न समर्थश्च योगींद्राणां गुरोर्गुरुः ॥ ७ ॥ ऋषयो देवताश्चैव मुनींद्रमनुमानवाः | स्वप्ने तेषामदृश्यं च त्वामेवं किं स्तुवंति ते ॥ ८ ॥ श्रुतयः स्तवनेऽशक्ताः किं स्तुवंति विपश्चितः । विहायैवं शरीरं च बालो भवितुमर्हसि ॥ ९ ॥ वसुदेवकृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः । भक्तिं दास्यमवाप्नोति श्रीकृष्णचरणांबुजे ॥ १० ॥ विशिष्टं पुत्रं लभते हरिदासं गुणान्वितम् । संकटं निस्तरेत्तर्ण शत्रु- भीतेः प्रमुच्यते ॥ ११ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे वसुदेवकृतं कृष्णस्तोत्रं संपूर्णम् ॥ १२३. श्रीवेंकटेश्वरमंगलस्तोत्रम् | श्रीवेंकटेश्य नमः ॥ श्रियः कांताय देवाय कल्याण- निधयेऽर्थिनाम् । श्रीवेंकट निवासाय श्रीनिवासाय मंग- लम् ॥ १ ॥ लक्ष्मी सविभ्रमालोकसद्मविभ्रमचक्षुषे | चक्षुषे सर्वलोकानां वेंकटेशाय मंगलम् ॥ २॥ श्रीवेंकटा- द्विशृंगाय मंगलाभरणांत्रये । मंगलानां निवासाय श्रीनि- वासाय मंगलम् ॥३॥ सर्वावयवसौंदर्यसंपदा सर्वचेत साम् । सदा संमोहनायास्तु वेंकटेशाय मंगलम् ॥ ४ ॥ नित्याय निरवद्यार्य सत्यानंतचिदात्मने । सर्वोतरात्मने श्रीमहेंकटेशाय मंगलम् ॥ ५॥ स्वतःसर्वविदे सर्वशक्तये .