पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० बृहत्स्तोत्ररलाकरे सर्वशेषिणे | सुलभाय सुशीलाय वेंकटेशाय मंगलम् ॥६॥ परस्मै ब्रह्मणे पूर्णकामाय परमात्मने । प्रपन्नपरतत्त्वाय वेंकटेशाय मंगलम् ॥ ७॥ अकालतत्वविश्रांतावात्मानम नुपश्यताम् । अतृप्तामृतरूपाय वेंकटेशाय मंगलम् ॥८॥ प्रायः स्वचरणौ पुंसां शरणत्वेन पाणिना। कृपया दृश्यते श्रीमवेंकटेशाय मंगलम् ॥ ९ ॥ दयामृततरंगिण्यस्तरंगैर- पि शीतलैः । अपांगैः सिंचते विश्वं वेंकटेशाय मंगलम् ॥ १० ॥ सम्भूषांबरहेतीनां सुषमावहमूर्तये । सर्वार्तिशमनायास्तु वेंकटेशाय मंगलम् ॥ १६ ॥ श्रीवैकुंठविरक्ताय स्वामिपुष्क- रिणीतटे । रमया रममाणाय वेंकटेशाय मंगलम् ॥ १२ ॥ श्रीमत्सुंदरजामातृमुनिमानसवासिने । सर्वलोकनिवा- साय श्रीनिवासाय मंगलम् ॥१३॥ नमः श्रीवेंकटेशाय शुद्धज्ञानस्वरूपिणे । वासुदेवाय शांताय श्रीनिवासाय मंगलम् ॥ १४ ॥ मंगलाशासनपरैर्मदाचार्यपुरोगमैः । सर्वेश्च पूर्वैराचार्यैः सत्कृतस्यास्तु मंगलम् ॥ १५ ॥ इति श्री वेंकटेश मंगलस्तोत्रं संपूर्णम् ॥ mp १२४. बालकृतकृष्णस्तोत्रम् | श्रीगणेशाय नमः ॥ बाला ऊचुः । यथा संरक्षितं ब्रह्मन्स- र्वापत्स्व नः कुलम् | तथा रक्षां कुरु पुनर्दावानेर्मधुसूदन ॥ १ ॥ त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता । स्रष्टा पाता च संहर्ता जगतां च जगत्पते ॥ २ ॥ वह्निर्वा वरुणो