पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे सर्गिचलत्कांचनकुंडलम् । स्थूलमुक्ताफलोदारहारद्यो- तितवक्षसम् ॥ ३ ॥ हेमांगदतुलाकोटिकिरीटोज्ज्वलवि- ग्रहम् | मंदमारुतसंक्षोभवलिगतांबरसंचयम् ॥ ४ ॥ रुचि- रौष्ठपुटन्यस्तवंशीमधुरनिःस्वनैः । लसद्गोपालिकाचेतो मो- हयंतं मुहुर्मुहुः ॥ ५ ॥ बल्लवीवदनांभोजमधुपानमधुव्र- तम् । क्षोभयंतं मनस्तासां सस्मेरापांगवीक्षणैः ॥ ६॥ यौव- नोद्भिन देहाभिः संसक्ताभिः परस्परम् | विचित्रांबरभूषा- भिर्गोपनारीभिरावृतम् ॥ ७॥ प्रभिन्नांजनकालिंदीजलकेलि- कलोत्सुकम् | योधयंतं क्वचिद्रोपान् व्याहरंतं गवां गणम् ॥ ८ ॥ कालिंदीजलसंसर्गिशीतला निलसे विते । कदंब- पादपच्छाये स्थितं वृंदावने क्वचित् ॥ ९ ॥ रत्नभूधरसंल- झरनासनपरिग्रहम् । कल्पपादपमध्यस्थ हेममंडपिकागत- म् ॥ १०॥ वसंतकुसुमामोदसुरभीकृतदिङ्मुखे । गोवर्ध- नगिरौ रम्ये स्थितं रासरसोत्सुकम् ॥११॥ सव्यहस्ततल- न्यस्तगिरिवर्यातपत्रकम् | खंडिताखंडलोन्मुक्तामुक्तासार- घनाघनम् ॥१२॥ वेणुवाद्यमहोल्लासकृतहुंकारनिःस्वनैः । सarसैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम् ॥ १३ ॥ कृष्णमेवा- नुगायद्भिस्तच्चेष्टावशवर्तिभिः | दंडपाशोधत करैर्गोपालै- रुपशोभितम् ॥ १४ ॥ नारदाद्यैर्मुनिश्रेष्ठैर्वेद वेदांगपारगैः । प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम् ॥ १५ ॥ य एनं चिंतयेदेवं भक्त्या संस्तौति मानवः | त्रिसंध्यं तस्य २८२