पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | सादांतः सहजबलभद्रेण बलिना । सुभद्रामध्यस्थः सकलसुरसेवावसरदो जगन्नाथः स्वामी० ॥ ३ ॥ कथापा- रावारः सजलजलद श्रेणिरुचिरो रमावाणीरामस्फुरदमल- पद्मेक्षणमुखैः । सुरेंद्रैराराध्यः श्रुतिगणशिखागीतचरितो जगन्नाथः स्वामी० ॥ ४॥ रथारूढो गच्छम्पथि मिलितभूदे- वपटलैः स्तुतिप्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः । दया- सिंधुर्बंधुः सकलजगतां सिंधुसुतया जगन्नाथ: स्वामी ० ॥ ५ ॥ परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो निवासी नीलानौ निहितचरणोsनंतशिरसि | रसानंदो राधासर सवपुरालिंगनसुखो जगन्नाथः स्वामी० ॥ ६ ॥ न वै प्राथ्ये राज्यं न च कनकतां भोगविभवं न याचेऽहं रम्यिां निखिलजनकाम्यां वरवधूम् । सदा काले काले प्रमथप- तिना गीतचरितो जगन्नाथः स्वामी० ॥ ७ ॥ हर त्वं सं- सारं द्रुततरमसारं सुरपते हर त्वं पापानां विततिमपरां यादवपते । अहो दीनानाथं निहितमचलं निश्चितपदं जगन्नाथ: स्वामी नयनपथगामी भवतु मे ॥ ८ ॥ इति श्रीजगन्नाथाष्टकं संपूर्णम् ॥ १२८. मोहिनीकृत श्रीकृष्णस्तोत्रम् | श्रीगणेशाय नमः ॥ मोहिन्युवाच । सर्वेद्रियाण प्रवर विष्णोरंशं च मानसम् । तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते ॥ १॥ स्वयमात्मा हि भगवान् ज्ञानरूपो महे- श्वरः । नमो ब्रह्मन् जगत्स्रष्टस्तदुद्भव नमोऽस्तु ते ॥ २ ॥ २८५