पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि | नाममंत्रेण चार्चयेत् । तेन सोपि गणेशेन समो भवति भूतले ॥६३॥ मूर्ध्नि गणेश्वरं चादौ ललाटे विघ्ननायकम् । दक्षिणे कर्णमूले तु वक्रतुंडं समर्चयेत् ॥ ६४ ॥ वामे कर्णस्य मूले वै चैकदंतं समर्चयेत् । कंठे लंबोदरं देवं हृदि चिंतामणिं तथा ॥ ६५ ॥ बाहौ दक्षिणके चैव हे- रंब वासबाहुके । विकटं नाभिदेशे तु विनायकं समर्च- येत् ॥ ६६ ॥ कुक्षौ दक्षिणगायां तु मयूरेशं समर्चयेत् । वामकुक्षौ गजास्यं वै पृष्ठे स्वानंदवासिनम् ॥६७ ॥ सर्वो- गलेपनं शस्तं चित्रितमष्टगंधकैः । गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥ ६८ ॥ ततोच्छिष्टं तु नैवेद्यं गणे- शस्य भुनज्म्यहम् | भुक्तिमुक्तिप्रदं पूर्ण नानापापनिकृंत- नम् ॥ ६९ ॥ गणेशस्मरणेनैव करोमि कालखंडनम् । 'गाणपत्यैश्च संवासः सदास्तु मे गजानन ॥ ७० ॥ गार्ग्य उवाच । एवं गृत्समदश्चैव चकार बाह्यपूजनम् । त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥ ७१ ॥ तथा कुरु महीपाल गाणपत्यो भविष्यसि । यथा गृत्समदः साक्षा- तथा त्वमपि निश्चितम् ॥७२॥ इति श्रीमदांत्ये मौद्गल्ये बाह्यपूजा समाप्ता ॥ ५. गणेशमहिम्नः स्तोत्रम् | श्रीगणेशाय नमः ॥ अनिर्वाच्यं रूपं स्तवननिकरो यन्त्र ग लितस्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महतः ॥ यतो जातं