पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहस्स्तोत्ररताकरे मभूषणः | स्यमंतकमणेर्हर्ता नरनारायणात्मकः ॥ ११ ॥ कुजाकृष्णांबरधरो मायी परमपूरुषः | मुष्टिकासुरचाणू- रमहायुद्धविशारदः ॥ १२ ॥ संसारवैरी कंसारिर्मुरारिर्न- रकांतकः । अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ १३॥ शिशुपालशिरश्छेत्ता दुर्योधनकुलांतकृत् । विदुराक्रूरवर- दो विश्वरूपप्रदर्शकः ॥ १४॥ सत्यवाक् सत्यसंकल्पः सत्य- भामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदा- यकः ॥१५॥ जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः । वृष- भासुरविध्वंसी बाणासुरबलांतकृत् ॥१६॥ युधिष्ठिरप्रति- छाता बर्हिबवितंसकः । पार्थसारथिरव्यक्तो गीतामृतम- होदधिः ॥ १७॥ कालीयफणिमाणिक्यरंजित श्रीपदांबुजः । दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ॥ १८ ॥ नारायणः परब्रह्म पन्नगाशनवाहनः । जलक्रीडासमासक्तगोपीवस्त्रा- पहारकः ॥ १९ ॥ पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दया- निधिः । सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ॥ २० ॥ इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् । कृष्णेन कृष्णभ- केन श्रुत्वा गीतामृतं पुरा ॥ २१ ॥ स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा । कृष्णनामामृतं नाम परवानंददा- यकम् ॥२२॥ अनुपद्रवदुःखप्नं परमायुष्यवर्धनम् । दानं श्रुतं तपस्तीर्थ यत्कृतं त्विह जन्मनि ॥ २३ ॥ पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् । पुत्रप्रदमपुत्राणाम-