पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ बृहत्स्तोत्ररत्नाकरे शोदानंदनं प्रभुम् ॥ ५ ॥ गोपिकाचेतनहरं राधाप्राणा- धिकं परम् | विनोदमुरलीशब्दं कुर्वतं कौतुकेन च ॥ ६ ॥ रूपेणाप्रतिमेनैव रत्नभूषणभूषितम् । कंदर्पकोटिसौंदर्य बिभ्रतं शांतमीश्वरम् ॥७॥ क्रीडंतं राधया सार्धं वृंदा- रण्ये च कुत्रचित् | कुत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थल- स्थितम् ||८ || जलक्रीडां प्रकुर्वंतं राधया सह कुत्रचित् । राधिकाकबरीभारं कुर्वतं कुत्रचिद्वने ॥ ९ ॥ कुत्रचिद्रा- धिकापादे दत्तवंतमलत्क्तकम् | राधाचर्विततांबूलं गृह्णतं कुत्रचिन्मुदा || १० || पश्यंतं कुत्रचिद्राधां पश्यंती वक्र - चक्षुषा । दत्तवंतं च राधायै कृत्वा मालां च कुत्रचित् ॥ ११ ॥ कुत्रचिद्राधया साधं गच्छंतं रासमंडलम् । राधादत्तां गले मालां धृतवंतं च कुत्रचित् ॥ १२ ॥ सार्धं गोपालिकाभिश्च विहरंतं च कुत्रचित् । राधां गृहीत्वा गच्छंतं तां विहाय च कुत्रचित् ॥ १३ ॥ विप्रपत्तीदत्तमनं भुक्तवंतं च कुन्नचित् । भुक्तवंतं तालफलं बालकैः सह कुत्रचित् ॥ १४ ॥ वस्रं गोपालिकानां च हरंतं कुत्रचि- नमुदा। गवां गणं व्याहरंतं कुत्रचिद्वालकैः सह ॥ १५ ॥ कालीयमूर्ध्नि पादाजं दत्तवंतं च कुत्रचित् । विनोदसु- रलीशब्दं कुर्वतं कुत्रचिन्मुदा ॥ १६ ॥ गायंतं रम्यसंगीतं कुत्रचिद्वालकैः संह | स्तुत्वा शक्रः स्तवेंद्रेण प्रणनाम हरि मिया ॥ १७॥ पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च । कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते ॥१८॥ एकादशा-