पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ बृहत्स्तोत्ररताकरे विश्वं स्थितमपि सदा यत्र विलयः स कीदृग्गीर्वाणः सुनि- गमनुतः श्रीगणपतिः ॥ १ ॥ गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधा रविं सौरा विष्णुं प्रथमपुरुषं विष्णु- भजकाः । वदंत्येकं शाक्ता जगदुदयमूलां परशिवां न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥ २ ॥ तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं समीमांसा वेदांतिन इति परं ब्रह्म सकलम् । अजां सांख्यो ब्रूते सकलगुणरूपां च सततं प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥ ३ ॥ कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणियथा धीर्य- स्य स्यात्स च तदनुरूपो गणपतिः । महत्कृत्यं तस्य स्वय मपि महान् सूक्ष्ममणुववनिज्योतिबिंदुर्गगनसदृशः किंच सदसत् ॥ ४ ॥ अनेकास्योपाराक्षिकरचरणोऽनंतहृदयस्तथा नानारूपो विविधवदनः श्रीगणपतिः । अनंताह्नः शक्त्या विविधगुणकर्मैकसमये त्वसंख्यातानंताभिमतफलदोऽने- कविषये ॥ ५ ॥ न यस्यांतो मध्यो न च भवति चादिः सुमहतामलिप्तः कृत्वेत्थं सकलमपि खंवत्स च पृथक् स्मृतः संस्मर्तॄणां सकलहृदयस्थः प्रियकरो नमस्तस्मै दे- वाय सकलसुवंद्याय महते ॥६॥ गणेशाद्यं बीजं दहनव- नितापल्लवयुतं मनुश्चैकार्णोयं प्रणवसहितोऽभीष्टफलदः । सबिंदुश्वांगाद्यां गणकऋषिछंदोस्य च नितृत्स देवः प्रा- ग्बीजं विपदपि च शक्तिर्जपकृताम् ॥ ७ ॥ गकारो हेरंब: सगुण इति पुंनिर्गुणमयो द्विधाप्येको जातः प्रकृतिपुरुषो