पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । बौद्ध पाषंडम्लेच्छादीनां च वेदधर्मसेतुपरिपालनाय कृता- वतारः कल्किरूपेणास्मान् स्त्रीत्वनियादुतवानसि तवा- नुकंपां किमिह कथयामः ॥ १० ॥ व ते ब्रह्मादीनामवि- जितविलासावतरणं व नः कामावामाकुलितमृगतृष्णार्त- मनसाम् । सुदुष्प्राप्यं युष्मच्चरणजलजालोकनमिदं कृपापारावारः प्रमुदितदृशाश्वासय निजान् ॥ ११ ॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्ये द्वितीयांशे नृप- कृतकल्किस्तवः संपूर्णः ॥ १४१. कल्किस्तोत्रम् । श्रीगणेशाय नमः ॥ सुशांतोवाच । जय हरेऽमराधीश- सेवितं तव पदांबुजं भूरिभूषणम् | कुरु ममाग्रतः साधु सत्कृतं त्यज महामते मोहमात्मनः ॥ १ ॥ तव वपुर्जग- द्रूपसंपदा विरचितं सतां मानसे स्थितम् । रतिपतेर्म- नोमोहदायकं कुरु विचेष्टितं कामलंपटम् ॥ २ ॥ तव यशो जगच्छोकनाशनं मृदुकथामृतं प्रीतिदायकम् । स्मितसुधोक्षितं चंद्रवन्मुखं तव करोत्यलं लोकमंगलम् ॥ ३ ॥ मम पतिस्त्वयं सर्वदुर्जयो यदि तवाप्रियं कर्म- णाऽचरेत् ॥ जहि तदात्मनः शत्रुमुद्यतं कुरु कृपां न चेदीहगीश्वरः ॥ ४ ॥ महदहंयुतं पंचमात्रया प्रकृतिजा- यया निर्मितं वपुः । तव निरीक्षणाल्लीलया जगत्स्थिति- लयोदयं ब्रह्मकल्पितम् ॥ ५ ॥ भूवियन्मरुद्वारितेजसां