पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगादिनदीस्तोत्राणि । १४२. गंगास्तुतिः । श्रीगणेशाय नमः ॥ ब्रह्मोवाच | नमः शिवायै गंगायै शिवदायै नमो नमः | नमस्ते रुद्ररूपिण्यै शांकर्यै ते नमो नमः ॥ १॥ नमस्ते विश्वरूपिण्यै ब्रह्ममूर्त्यै नमो नमः । सर्व- देवस्वरूपिण्यै नमो भेषजमूर्तये ॥ २ ॥ सर्वस्य सर्वव्या- धीनां भिषक्ष्यै नमोस्तु ते । स्थाणुजंगमसंभूतविष- हंत्र्यै नमो नमः ॥ ३ ॥ भोगोपभोगदायिन्यै भोगवत्यै नमो नमः | मंदाकिन्यै नमस्तेस्तु स्वर्गदायै नमो नमः ॥४॥ नमस्त्रैलोक्यभूषायै जगद्धात्र्यै नमो नमः | नमस्त्रिशुक्कु संस्थायै तेजोवयै नमो नमः ॥५॥ नंदायै लिंगधारिण्यै नारायण्यै नमो नमः | नमस्ते विश्वमुख्यायै रेवत्यै ते नमो नमः ॥ ६॥ बृहत्यै ते नमस्तेस्तु लोकधान्यै नमो नमः । नमस्ते विश्वमित्रायै नंदिन्यै ते नमो नमः ॥ ७ ॥ पृथ्व्यै शिवामृतायै च सुवृषायै नमो नमः | शांतायै च वरिष्ठायै वरदायै नमो नमः ॥ ८ ॥ उस्रायै सुखदोग्ध्यै च संजी- विन्यै नमो नमः । ब्रह्मिष्ठायै ब्रह्मदायै दुरितभ्यै नमो नमः। प्रणतार्तिप्रभंजिन्यै जगन्मात्रे नमोस्तु ते ॥ ९ ॥ सर्वा पत्यतिपक्षायै मंगलायै नमो नमः ॥ १० ॥ शरणागतदी- नातंपरित्राणपरायणे । सर्वस्यातिहरे देवि नारायणि नमो- स्तुते ॥ ११ ॥ निर्लेपायै दुर्गहंत्र्यै दक्षायै ते नमो नमः ।