पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगादिनदीस्तोत्राणि । परात्परतरे तुभ्यं नमस्ते मोक्षदे सदा ॥१२॥ गंगे ममा- ग्रतो भूया गंगे मे देवि पृष्ठतः । गंगे मे पार्श्वयोरेहि त्वयि गंगेस्तु मे स्थितिः ॥ १३ ॥ आदौ त्वमंते मध्ये च सर्व त्वं गां गते शिवे । त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः ॥ १४ ॥ गंगे त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे । य इदं पठति स्तोत्रं भक्त्या नित्यं नरोपि यः ॥ १५ ॥ शृणुयाच्छ्रद्धया युक्तः काय- वाकूचित्तसंभवैः । दशधासंस्थितैर्दोषः सर्वेरेव प्रमुच्यते ॥ १६ ॥ सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते । ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता ॥१७॥ तस्यां दशम्यामेतच्च स्तोत्रं गंगाजले स्थितः । यः पठेद्दशकृत्व- स्तु दरिद्रो वापि चाक्षमः ॥ १८ ॥ सोषि तत्फलमाप्नो- ति गंगां संपूज्य यत्रतः । अदत्तानामुपादानं हिंसा चै- वाविधानतः ॥ १९ ॥ परदारोपसेवा च कायिकं त्रिविधं स्मृतम् । पारुष्यमनृतं चैव पैशून्यं चापि सर्वशः ॥ २०॥ असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् । परद्रव्येष्वभि ध्यानं मनसानिष्टचिंतनम् ॥ २१ ॥ वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् । एतानि दश पापानि हर त्वं मम जाह्नवि ॥२२॥ दशपापहरा यस्मात्तस्माद्दशहरा स्मृता | त्रयस्त्रिंशच्छतं पूर्वान् पितृनथ पितामहान् ॥ २३ ॥ उद्धरत्येव संसारान्मंत्रेणानेन पूजिता ॥२४॥ नमो भगवत्यै