पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे दशपापहरायै गंगायै नारायण्यै रेवत्यै शिवायै दक्षायै अ- मृतायै विश्वरूपिण्यै नंदिन्यै ते नमो नमः ॥२५॥ सितमक- रनिषण्णां शुभ्रवर्णा त्रिनेत्रां करवतकलशोद्यसोत्पला- मत्यभीष्टाम् । विधिहरिहररूपां सेंदुकोटीरजुष्टां कलित- सितदुकूलां जाह्नवीं तां नमामि ॥२६॥ आदावादिपिता- महस्य निगमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भग- वतः पादोदकं पावनम् । भूयः शंभुजटाविभूषण- मणिजह्वोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागी- रथी दृश्यते ॥ २७ ॥ गंगा गंगेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ २८ ॥ इति धर्माब्धिस्था गंगास्तुतिः संपूर्णा ॥ १४३. शंकराचार्यकृतगंगाष्टकम् । श्रीगणेशाय नमः ॥ भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णसाराधयामि । सकलकलुषभंगे स्वर्गसोपानसंगे तरलतरतरंगे देवि गंगे प्रसीद ॥ १ ॥ भगवति भवलीलामौलिमाले तवभःकणमणुपरिमाणं प्राणिनो ये स्पृशंति । अमरनगरनारीचामरग्राहिणीनां विगतकलिकलंकातंकमंके लुठंति ॥ २ ॥ ब्रह्मांडं खंडयंती हरशिरसि जटावल्लिमुल्लासयंती स्वर्लो- कादापतंती कनकगिरिगुहागंडशैलात्स्खलंती । क्षोणी- पृष्ठे लुठंती दुरितचयचमूर्निर्भरं भर्त्सयंती पाथोधिं पूरयंती सुरनगरसरित्पावनी नः पुनातु ॥ ३ ॥ मज्जन्मा-