पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे पुण्यं यः पठेत्प्रयतो नरः । सर्वपापविनिर्मुक्तो विष्णु.. लोकं स गच्छति ॥१०॥ इति श्रीमत्परमहंसपरिव्राजका- चार्य श्रीमच्छंकराचार्यविरचितं गंगाष्टकस्तोत्रं संपूर्णम् ॥ १४४. वाल्मीकिकृतगंगाष्टकम् | श्रीगणेशाय नमः ॥ मातः शैलसुतासपत्नि वसुधाएं- गारहारावलि स्वर्गारोहणवैजयंति भवतीं भागीरथ प्रार्थये । त्वत्तीरे वसतस्त्वदंबु पिबतस्त्वद्वीचिषु फ्रेंखत- स्त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः ॥ १ ॥ त्वत्तीरे तरुकोटरांतरगतो गंगे विहंगो वरं त्वन्नीरे नरकां- तकारिणि वरं मत्स्योऽथवा कच्छपः | नैवान्यन्त्र मदांध- सिंधुरघटासंघट्टघंटारणत्कारत्रस्त समस्तवैरिवनितालब्ध- स्तुतिर्भूपतिः ॥ २ ॥ उक्षा पक्षी तुरग उरगः कोऽपि वा वारणो वा वाराणस्यां जननमरणक्लेशदुःखासहिष्णुः । न त्वन्यत्र प्रविरलरणत्कंकणक्वाणमिश्रं वारस्त्रीभिश्चमरम- रुता वीजितो भूमिपालः ॥ ३ ॥ काकैर्निष्‍कुषितं श्वभिः कवलितं गोमायुभिर्लुठितं स्रोतोभिश्चलितं तटांबुलुलितं वीचीभिरांदोलितम् | दिव्यस्त्रीकरचारुचामरमरुत्संवी- ज्यमानः कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथ स्वं वपुः ॥ ४ ॥ अभिनवबिसवल्ली पादपद्मस्य विष्णोर्म- दनमथनमौलेमलती पुष्पमाला । जयति जयपताका का- व्यसौ मोक्षलक्ष्म्याः क्षपितकलिकलंका जाह्नवी नः पुनातु ॥ ५५ ॥ एतत्तालतमालसालसरलव्यालोलवल्लीलताच्छन्नं