पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगादिनदीस्तोत्राणि | सूर्यकरप्रतापरहितं शंखेंदुकुंदोज्वलम् । गंधर्वामरसिद्ध- किन्नरवधूत्तुंगस्तना स्फालितं स्नानाय प्रतिवासरं भवतु मे गांगं जलं निर्मलम् ॥ ६ ॥ गांगं वारि मनोहारि मुरारि- चरणच्युतम् | त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥ ७ ॥ पापापहारि दुरितारि तरंगधारि शैलप्रचारि गि- रिराजगुहाविदारि | झंकारकारि हरिपादरजोपहारि गांग पुनातु सततं शुभकारि वारि ॥ ८ ॥ गंगाष्टकं पठति यः प्रयतः प्रभाते वाल्मीकिना विरचितं शुभदं मनुष्यः । प्रक्षाल्य गात्रकलिकल्मषपंकमाशु मोक्षं लभेत्पतति नैव नरो भवाब्धौ ॥ ९ ॥ इति श्रीवाल्मीकिना विरचितं गंगाष्टकं संपूर्णम् ॥ १४५. कालिदासकृतगंगाष्टकम् । श्रीगणेशाय नमः ॥ कत्यक्षीणि करोटयः कति कति द्वीपि - द्विपानां त्वचः काकोलाः कति पन्नगाः कति सुधाधा- नश्च खंडाः कति । किं च त्वं च कति त्रिलोकजननि त्वद्वारिपूरोदरे मजजंतुकदंबकं समुदयत्येकैकमादाय यत् ॥ १॥ देवि त्वत्पुलिनांगणे स्थितिजुषां निर्मानिनां ज्ञानिनां स्वल्पाहारनिबद्धशुद्धवपुषां तार्ण गृहं श्रेयसे । नान्यत्र क्षितिमंडलेश्वरशतैः संरक्षितो भूपतेः प्रासादो ललनागणै- रधिगतो भोगींद्रभोगोन्नतः ॥ २ ॥ तत्तत्तीर्थगतैः कदर्थ- नशतैः किं तैरन श्रितैर्ज्योतिष्टोममुखैः किमीशविमुखै- र्यज्ञैरवज्ञाहतैः । सूते केशव वासवादिविबुधागाराभिरामां श्रियं गंगे देवि भवत्तटे यदि कुटीवासः प्रयासं विना