पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ बृहत्स्तोत्ररत्नाकरे क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः । कुजः स्तारः शुक्रो पुरुरुडुबुधोऽगुश्च धनदो यमः पाशी काव्य- शनिरखिलरूपो गणपतिः ॥ १५ ॥ मुखं वह्निः पादौ हरिरपि विधाता प्रजननं रविनेत्रे चंद्रो हृदयमपि का- मोऽस्य मदनः । करौ शक्रः कट्यामवनिरुदरं भाति दशनं गणेशस्यासन्वै क्रतुमयवपुश्चैव सकलम् ॥ १६ ॥ अन- र्ध्यालंकारररुणवसनैर्भूषिततनुः करींद्रास्यः सिंहासनमु- पगतो भाति बुधराट् । स्मितास्यात्तन्मध्येप्युदितरविबिं बोपमरुचिः स्थिता सिद्धिर्वामे मतिरितरगा चामरकरा ॥ १७ ॥ समंतात्तस्यासन्प्रवरमुनि सिद्धासुरगणाः प्रशं- संतीत्यग्रे विविधनुतिभिः सांजलिपुटाः । बिडौजाद्यैर्ब्रह्मा- दिभिरनुवृतो भक्तनिकरैर्गणक्रीडामोदममुदविकटाद्यैः स- हचरैः

॥ १८ ॥ वशित्वाद्यष्टाष्टादशदिगखिलाल्लोलमनु-

वाग्भृतिः पादू: खड्गोंजनरसबलाः सिद्धय इमाः । सदा पृष्ठे तिष्ठंत्यनिमिषहशस्तन्मुखलया गणेशं सेवंतेप्यतिनि- कटसूपायनकराः ॥ १९ ॥ मृगांकास्या रंभाप्रभृतिगणिका यस्य पुरतः सुसंगीतं कुर्वत्यपि कुतुकगंधर्वसहिताः । मुदः पारो नात्रेत्यनुपमपदे दौर्विगलिता स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥ २० ॥ हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे गणेशः पार्वत्या बलिविजय- कालेपि हरिणा । विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा ॥ २१ ॥ अयं