पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे ॥ ३ ॥ गंगातीरमुपेत्य शीतलशिलामालंब्य हेमाचलीं यैराकर्णि कुतूहलाकुलतया कल्लोलकोलाहलः । ते शु एवंति सुपर्व पर्वतशिलासिंहासनाध्यासनाः संगीतागम- शुद्ध सिद्धरमणीमंजीरधीरध्वनिम् ॥ ४ ॥ दूरं गच्छ सक- च्छगं च भवतो नालोकयामो मुखं रे पाराक चराक साकमितरैर्नाकप्रदैर्गम्यताम् । सद्यः प्रोद्यतमंदमारुतर- जःप्राप्ता कपोलस्थले गंगांभःकणिका विमुक्तगणिकासं- गाय संभाव्यते ॥ ५ ॥ विष्णोः संगतिकारिणी हरजटा- जूटाटवीचारिणी प्रायश्चित्तनिवारिणी जलकणैः पुण्यौघ- विस्तारिणी । भूभृत्कंदरदारिणी निजजले मज्जज्जनोत्ता- रिणी श्रेयः स्वर्गविहारिणी विजयते गंगा मनोहारिणी ॥ ६ ॥ वाचालं विकलं खलं श्रितमलं कामाकुलं व्या कुलं चांडालं तरलं निपीतगरलं दोषाविलं चाखिलम् । कुंभीपाकगतं तमंतककरादाकृष्य कस्तारयेन्मातर्जहुनरें- द्वनंदिनि तव स्वल्पोदबिंदुं विना ॥ ७ ॥ श्लेष्मश्लेषणया- नलेऽमृतबिले शाकाकुले व्याकुले कंठे घर्घरघोषनादम- लिने काये च संमीलति । यां ध्यायन्नपि भारभंगुरतरां प्राप्नोति मुक्तिं नरः स्नातुश्चेतसि जाह्नवी निवसतां सं- सारसंतापहृत् ॥ ८ ॥ इति श्रीमत्कालिदासविरचितं गंगाष्टकस्तोत्रं संपूर्णम् ॥ - १४६. गंगाष्टकम् | श्रीगणेशाय नमः ॥ नमस्तेऽस्तु गंगे त्वदंगप्रसंगाद्भुजं-