पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगा दिनदीस्तोत्राणि | गास्तुरंगा: कुरंगा: लवंगाः | अनंगारिरंगाः ससंगाः शिवांगा भुजंगाधिपांगीकृतांगा भवंति ॥ १ ॥ नमो जह्रुकन्ये न मन्ये त्वदन्यैर्निसर्गेदुचिह्लादिभिर्लोकभर्तुः । अतोऽहं नतोऽहं सतो गौरतोये वसिष्ठादिभिर्गीयमा- नाभिधेये ॥ २ ॥ त्वदामज्जनात्सज्जनो दुर्जनो वा वि- मानैः समानः समानैर्हि मानैः । समायाति तस्मिन्पुरा- रातिलोके पुरद्वारसंरुद्धदिक्पाललोके ॥ ३ ॥ स्वरावास- दंभोलिदंभोपि रंभापरीरंभसंभावनाधीरचेताः । समा- कांक्षते त्वत्तटे वृक्षवाटीकुटीरे वसन्नेतुमायुर्दिनानि ॥४॥ त्रिलोकस्य भर्तुर्जटाजूटबंधात्स्व सीमांतभागे मनाक्प्रस्ख- लंतः । भवान्या रुषा प्रौढसापलभावात्करेणाहतास्त्वत्त- रंगा जयंति ॥ ५ ॥ जलोन्मज्जदैरावतोद्दानकुंभस्फुरत्प्र- स्खलत्सांद्रसिंदूरागे । क्वचित्पद्मिनीरेणुभंगे प्रसंगे मनः खेलतां जहुकन्यातरंगे ॥ ६ ॥ भवत्तीरवानीरवातोत्थ- धूलीलवस्पर्शतस्तत्क्षणं क्षीणपापः । जनोऽयं जगत्पावने त्वत्प्रसादात्पदे पौरुहूतेऽपि धत्तेऽवहेलाम् ॥ ७ ॥ त्रि- संध्यानमल्लेख कोटीरनानाविधाने करत्नांशुबिंबप्रभाभिः । स्फुरत्पादपीठे हटेनाष्टमूर्तेर्जटाजूटवासे नताः स्मः पदं ते ॥ ८ ॥ इदं यः पठेदष्टकं जह्नुपुत्र्यास्त्रिकालं कृतं का- लिदासेन रम्यम् | समायास्यतींद्वादिभिर्गीयमानं कैशवं शैशवं नो लभेत्सः ॥ ९ ॥ इति श्रीकालिदास- कृतं गंगाष्टकस्तोत्रं संपूर्णम् ॥ पदं