पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगादिनदीस्तोत्राणि | दुदग्रपाताकुला क्वचिज्जनविगाहिता जयति भीष्ममा- ता सती ॥ ७ ॥ स एव कुशली जनः प्रणमतीह भा- गीरथीं स एव तपसां निधिर्जपति जाह्नवीमादरात् । स एव पुरुषोत्तमः स्मरति साधु मंदाकिनीं स एव वि जयी प्रभुः सुरतरंगिणीं सेवते ॥ ८ ॥ तवामलजलाचितं खगसगालमीनक्षतं चललहरिलोलितं रुचिरतीरजंबा- लितम् । कदा निजवपुर्मुदा सुरनरोरगैः संस्तुतोऽप्यहं त्रिपथगामिनि प्रियमतीव पश्याम्यहो ॥ ९ ॥ त्वत्तीरे वसतिं तवामलजलस्त्रानं तव प्रेक्षणं त्वन्नामस्मरणं तत्रो- दयकथासंलापनं पावनम् । गंगे मे तव सेवनैकनि- पुणोप्यानंदितश्चादृतः स्तुत्वा चोद्गतपातको भुवि कदा शांतश्वरिष्याम्यहम् ॥ १० ॥ इत्येतदृषिभिः प्रोक्तं गंगा- स्तवनमुत्तमम् । स्वर्ग्यं यशस्यमायुष्यं पठनाच्छ्रवणाद- पि ॥ ११ ॥ सर्वपापहरं पुंसां बलमायुर्विवर्धनम् । प्रातर्मध्याह्नसायाह्ने गंगासान्निध्यता भवेत् ॥ १२॥ इत्ये- तद्भार्गवाख्यानं शुकदेवान्मया श्रुतम् । पठितं श्रावितं चात्र पुण्यं धन्यं यशस्करम् ॥ १३ ॥ अवतारं महा- विष्णोः कल्केः परममद्भुतम् । पठतां शृण्वतां भक्त्या सर्वाशुभविनाशनम् ॥ १४ ॥ इति श्रीकल्कि पुराणेऽनु- भागवते भविष्ये तृतीयांशे ऋषिकृतो गंगास्तवः सं- पूर्णः ॥