पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० बृहत्स्तोत्ररलाकरे १४८. सत्यज्ञानानंदतीर्थकृतगंगाष्टकम् | श्रीगणेशाय नमः ॥ यदवधि तव नीरं पातकी नैति गंगे तदवधि मलजालैनैव मुक्तः कलौ स्यात् । तव ज लकणिकाऽलं पापिनां पापशुद्ध्यै पतितपरमदीनांस्त्वं हि पासि प्रपन्नान् ॥ १ ॥ तव शिवजललेशं वायुनीतं समेत्य सपदि निरयजालं शून्यतामेति गंगे | शमलगि- रिसमूहाः प्रस्फुटंति प्रचंडास्त्वयि सखि विशतां नः पापशंका कुतः स्यात् ॥ २ ॥ तव शिवजलजालं निःसृतं यहि गंगे सकलभुवनजालं पूतपूतं तदाऽभूत् । यमभ- टकलिवार्ता देवि लुप्ता यमोऽपि व्यधिकृतवरदेहाः पूर्ण, कामाः सकामाः ॥ ३ ॥ मधुमधुवनपूगै रत्नपूगैर्नृपूगैर्मधु- मधुवनपूरैर्देवपूगैः सपूगैः । पुरहरपरमांगे भासि मायेव गंगे शमयसि विषतापं देवदेवस्य वंद्यम् ॥ ४ ॥ चलित- शशिकुला भैरुत्तरंगैस्तरंगै रमितनद नदीनामंगसंगैरसंगैः । विहरसि जगदंडे खंडयंती गिरींद्वान् रमयसि निजकांतं सागरं कांतकाते ॥ ५ ॥ तव परमहिमानं चित्तवाचाम- मानं हरिहरविधिशका नापि गंगे विदंति । श्रुतिकुलम- भिधत्ते शंकितं तं गुणांतं गुणगणसुविला पैर्नेति नेतीति सत्यम् ॥ ६ ॥ तव नुतिनतिनामान्यप्यघं पावयंति द दति परमशांतिं दिव्यभोगान् जनानाम् । इति पतितश- रण्ये त्वां प्रपन्नोऽस्मि मातर्ललिततरतरंगे चांग गर्ने प्रसीद ॥ ७ ॥ शुभतरकृतयोगाद्विश्वनाथप्रसादाद्भवहरव-