पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगादिनदीस्तोत्राणि । ३२१ रविद्यां प्राप्य काश्यां हि गंगे । भगवति तव तीरे नीर- सारं निपीय मुदितहृदयकंजे नंदसूनुं भजेऽहम् ॥ ८ ॥ गंगाष्टकमिदं कृत्वा भुक्तिमुक्तिप्रदं नृणाम् | सत्यज्ञाना- नंदतीर्थयतिना स्वर्पितं शिवे ॥ ९॥ तेन प्रीणातु भगवान् शिवो गंगाधरो विभुः । करोतु शंकरः काश्यां जनानां सततं शिवम् ॥ १० ॥ इति सत्यज्ञानानंदतीर्थयतिना विरचितं गंगाष्टकं संपूर्णम् ॥ १४९. प्रयोगाष्टकम् | श्रीगणेशाय नमः ॥ मुनय ऊचुः । सुरमुनिदितिजेंद्रैः सेव्यते योऽस्ततंद्रैर्गुरुतरदुरितानों का कथा मानवानाम् । स भुवि सुकृतकर्तुवछितावाप्तिहेतुर्जयति विजितयाग- स्तीर्थराजः प्रयागः ॥ १ ॥ श्रुतिः प्रमाणं स्मृतयः प्रमाणं पुराणमध्यत्र परं प्रमाणम् । यत्रास्ति गंगा यमुना प्रमाणं स तीर्थराजो जयति प्रयागः ॥ २ ॥ न यत्र योगाचरण- प्रतीक्षा न यत्र यज्ञेष्टिविशिष्टदीक्षा । न तारकज्ञानगुरो- रपेक्षा स तीर्थराजो जयति प्रयागः ॥ ३ ॥ चिरं निवासं न समीक्षते यो बुदारचित्तः प्रददाति च क्रमात् । यः कल्पितार्थाश्च ददाति पुंसः स तीर्थरा० ॥ ४ ॥ यत्रालु- तानां नं यमो नियंता यन्नास्थितानां सुगतिप्रदाता । यत्राश्रितानाममृतप्रदाता स तीर्थराजो० ॥५॥ पुर्यः सप्त प्रसिद्धाः प्रतिवचनकरीस्तीर्थराजस्य नार्यो नैकट्यान्मुक्ति-