पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगादिनदीस्तोत्राणि | ३२३ ॥ ४ ॥ काशी क्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगं- गा भक्तिः श्रद्धा गयेयं निजगुरुचरणध्यानयोगः प्रयागः। विश्वेशोऽयं तुरीयः सकलजनमनः साक्षि भूतोंऽतरात्मा देहे सर्वे मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥ ५ ॥ इति श्रीमच्छंकराचार्यविरचितं काशीपंचकं संपूर्णम् ॥ १५१. यमुनाष्टकम् । श्रीगणेशाय नमः ॥ मुरारिकायकालिमाललामवारिधा- रिणी तृणीकृत त्रिविष्टपा त्रिलोकशोकहारिणी | मनोऽनु- कूलकूलकुंजपुंजधूतदुर्मदा धुनोतु मे मनोमलं कलिं- दनंदिनी सदा ॥ १ ॥ मलापहारिवारिपूरिभूरिमंडिता- मृता भृशं प्रपातकप्रपंचनातिपंडिता निशा । सुनंदनं- दिनांगसंगरागरंजिता हिता धुनो० ॥ २ ॥ लसत्तरंगसं- गधूतभूतजातपातका नवीनमाधुरीधुरीणभक्तिजातचा- तका । तटांतवासदासहंससंसृताह्निकामदा धुनोतु० || ३ || बिहाररासखेदभेदधीरवीरमारुता गता गिराम- गोचरे यदीयनीरचारुता । प्रवाहसाहचर्य पूतमेदिनीन दीनदा धुनोतु ॥ ४ ॥ तरंगसंग सैकतांतरांतितं सदा- सिता शरन्निशाकरांशुमंजुमंजरी सभाजिता । भवार्च- नामचारुणांबुनाधुनानिशारदा धुनोतु० ॥ ५ ॥ जलांत- केलिकारिचारुराधिकांगरागिणी स्वभर्तुरन्यदुर्लभांगतां- गतांशभागिनी । स्वदत्तसुप्तसप्तसिंधुभेदिनातिकोविदा • ✔