पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगादिनदीस्तोत्राणि | ० तिकोटिलसत्तनुहेममयाभररंजितके तडिदवहेलिपदांच- लचंचलशोभितपीतसुचैलधरे । मणिमयभूषणचित्रप- टासनरंजितगंजितभानुकरे जय यमुने० ॥५॥ शुभपुलिने मधुमत्तयदूद्भवरासमहोत्सव के लिभरे उच्चकुलाचलराजि- तमौक्तिकहारमयाभररोदसिके । नवमणिकोटिकभास्कर- कंचुकिशोभिततारकहारयुते जय यमुने० ॥ ६ ॥ करि- वरमौक्तिकनासिकभूषणवातचमत्कृतचंचलके मलामलसौरभचंचलमत्तमधुव्रतलोचनिके कुंडललोलपरिस्फुरदाकुलगण्डयुगामलके ॥ ७ ॥ कलरवनूपुरहेममयाचितपादसरोरुहसारुणिके मिधिमिधिमिधिमितालविनोदितमानसमंजुलपादगते । तव पदपंकजमाश्रितमानवचित्तसदाखिलतापहरे जय यमुने० ॥८॥ भवोत्तापांभोधौ निपतितजनो दुर्गतियुतो यदि स्तौति प्रातः प्रतिदिनमनन्याश्रयतया । हयाहेपैः कामं करकुसुमपुंजैरविरतां सदा भोक्ता भोगान्मरणस- मये याति हरिताम् ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राज- काचार्य श्रीमच्छंकराचार्यविरचितं यमुनाष्टकं संपूर्णम् ॥ १५३. नर्मदाष्टकम् | मुखक- | मणिगण- जय यमुने० धि- श्रीगणेशाय नमः ॥ सबिंदुसिंधुसुस्खलत्तरंगभंगरंजितं द्विषत्सु पापजातजातकारि वारिसंयुतम् । कृतांतदूतका- लभूतभीतिहारिवर्मदे त्वदीय पादपंकजं नमामि देवि ३२५