पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ बृहत्स्तोत्ररत्नाकरे नर्मदे ॥ १ ॥ त्वदंबुलीनदी नमीन दिव्य संप्रदायकं कलौ मलौघभारहारि सर्वतीर्थनायकम् | सुमत्स्य कच्छनऋच- ऋचक्रवाकशर्मदे त्वदीय पादपंकजं नमामि देवि नर्मदे ॥ २ ॥ महागभीरनीरपूरपापधूत भूतलं ध्वनत्समस्तपात- कारिदारितापदाजलम् | जगल्लये महाभये मृकंडुसूनुह दे त्वदीयपादपं० ॥ ३ ॥ गतं तदैव मे भयं त्वदंबु वीक्षितं यदा मृकंडुसूनुशौनकासुरारिसेवि सर्वदा । पुनर्भवाविधजन्मजं भवाब्धिदुःखवर्मंदे त्वदीय पादपं० ॥ ४ ॥ अलक्षलक्षकिन्नरामरासुरादिपूजितं सुलक्षनी- रतीरधीरपक्षिलक्षकूजितम् । वसिष्ठशिष्टपिप्पलादि कर्द- मादिशर्मंदे त्वदीयपाद० ॥ ५ ॥ सनत्कुमारनाचिकेत- कश्यपात्रिषट्पदैर्धृतं स्वकीयमानसेषु नारदादिषट्पदैः । रवींदुरंतिदेवदेवराजकर्मशर्मदे त्वदीयपाद० ॥ ६ ॥ अलक्षलक्षलक्षपापलक्षसारसायुधं ततस्तु जीवजंतुतंतु- भुक्तिमुक्तिदायकम् । विरिंचिविष्णुशंकर स्वकीयधाम वर्म- दे त्वदीयपाद० ॥७॥ अहो मृतं स्वनं श्रुतं महेश केशजा- तटे किरातसूतवाडवेषु पंडिते शठे नटे | दुरंतपापताप- हारिसर्वजंतुशर्मदे त्वदीयपाद० ॥ ८ ॥ इदं तु नर्मदा- टकं त्रिकालमेव ये सदा पठंति ते निरंतरं न यांति दुर्गतिं कदा | सुलभ्य देहदुर्लभं महेशधामगौरवं पुन- भवा नरा न वै विलोकयंति रौरवम् ॥ ९॥ इति श्रीम- च्छंकराचार्यविरचितं नर्मदाष्टकस्तोत्रं संपूर्णम् ॥