पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चेदांतस्तोत्राणि | नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥ ८ ॥ प्राणा- यामं प्रत्याहारं नित्यानित्यविवेकविचारम् । जाप्यसमे- तसमाधिविधानं कुर्ववधानं महदवधानम् ॥ ९ ॥ नलि- नीदलगतसलिलं तरलं तद्वज्जीवितमतिशयचपलम् । विद्धि व्याध्यभिमानप्रस्तं लोकं शोकहतं च समस्तम्॥ १०॥ का तेऽष्टादशदेशे चिंता वातुल तव किं नास्ति नियंता | यस्त्वां हस्ते सुदृढनिबद्धं बोधयति प्रभवादिविरुद्धम् ॥ ११ ॥ गुरुचरणांबुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः । सेंद्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ॥ १२ ॥ द्वादशपंजरिकामय एष शिष्याणां क थितो ह्युपदेशः । येषां चित्ते नैव विवेकस्ते पच्यंते नरक- मनेकम् ॥ १३ ॥ इति श्रीमच्छंकराचार्यविरचितं द्वाद- शपंजरिकास्तोत्रं संपूर्णम् ॥ १६१. चर्पटपंजरिकास्तोत्रम् | श्रीगणेशाय नमः || दिनमपि रजनी सायं प्रातः शिशि- रवसंतौ पुनरायातः । कालः क्रीडति गच्छत्यायुस्तदपि न मुंचत्याशावायुः ॥ १ ॥ भज गोविंदं भज गोविंद भज गोविंदं मूढमते । प्राप्ते सन्निहिते मरणे नहि नहि रक्षति डुकृञ्करणे । (ध्रुवपदम्) | अग्रे वह्निः पृष्ठे भानू रात्रौ चुबुकसमर्पितजानुः । करतलभिक्षा तरुतलवास- स्तदपि न मुंचत्याशापाशः | भज गो० ॥ २ ॥ यावद्वि-