पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ बृहत्स्तोत्ररत्नाकरे स्तवनसदृशं नान्यदपरम् ॥ २८ ॥ गजवदन विभो यद्व- र्णितं वैभवं ते त्विह जनुषि ममेत्थं चारु तदर्शयाशु । त्वमसि च करुणायाः सागरः कृत्स्त्रदाताप्यति तव भृत- कोहं सर्वदा चिंतकोऽस्मि ॥ २९ ॥ सुस्तोत्रं प्रपठतु नित्य- मेतदेव स्वानंदं प्रति गमनेऽप्ययं सुमार्गः । संचिन्त्यं स्वमनसि तत्पदारविन्दं स्थाप्याग्रे स्तवनफलं नतीः करि- ध्ये ॥ ३० ॥ गणेशदेवस्य माहात्म्यमेतद्यः श्रावयेद्वापि पठच्च तस्य । क्लेशा लयं यांति लभेञ्च शीघ्रं स्त्रीपुत्रविद्यार्थ- गृहं च मुक्तिम् ॥ ३१ ॥ इति श्रीपुष्पदंतविरचितं श्रीग- णेशमहिम्नस्तोत्रं संपूर्णम् ॥ ६. गणेशाष्टोत्तरशतनामस्तोत्रम् | श्रीगणेशाय नमः ॥ यम उवाच | गणेश हेरंब गजाननेति महोदर स्वानुभवप्रकाशिन् । वरिष्ठ सिद्धिप्रिय बुद्धि- नाथ चदंतमेवं त्यजत प्रभीताः ॥ १ ॥ अनेकविघ्नांतक वक्रतुंड स्वसंज्ञवासिंश्च चतुर्भुजेति । कवीश देवांतकना- शकारिन्वदंतमेवं त्यजत प्रभीताः ॥ २ ॥ महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र | परेश धरणीधर एकदंत वदंत ० ॥ ३ ॥ प्रमोद मोदेति नरांतकारे षडू- मिहंतर्गजकर्ण ढूंढे । द्वन्द्वारिसिन्धो स्थिरभावकारिन् व- दंत० ॥ ४ ॥ विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपुत्र | अनादिपूज्याखुग सर्वपूज्य वदंत० ॥ ५ ॥ विधेर्ज लंबोदर धूम्रवर्ण मयूरपालेति मयूरवाहिन् | सु-