पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ बृहत्स्तोत्ररताकरे र्गुणो निष्क्रियो नित्यो निर्विकल्पो निरंजनः । निर्विका निराकारो नित्यमुक्तोऽस्मि निर्मलः ॥ ३३ ॥ अहमाका वत्सर्वबहिरंतर्गतोऽच्युतः । सदा सर्वसमः शुद्धो निःसं निर्मलोऽचलः ॥ ३४ ॥ नित्यशुद्धविमुक्तैकमखंडानंदम- द्वयम् । सत्यं ज्ञानमनंतं यत्परं ब्रह्माहमेव तत् ॥ ३५ ॥ एवं निरंतराभ्यस्ता ब्रह्मैवास्मीति वासना | हरत्यविद्याविक्षे- पानू रोगानिव रसायनम् ॥ ३६ ॥ विविक्तदेश आसीनो विरागो विजितेंद्रियः | भावयेदेकमात्मानं तमनंतमन- न्यधीः ॥ ३७ ॥ आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः । भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३८ ॥ रूपवर्णादिकं सर्व विहाय परमार्थवित् । परिपूर्णचिदानं- दस्वरूपेणावतिष्ठते ॥ ३९ ॥ ज्ञातृज्ञानज्ञेयभेदः परात्मनि न विद्यते । चिदानंदैकरूपत्वाद्दीप्यते स्वयमेव हि ॥ ४० ॥ एवमात्मारणौ ध्यानमंथने सततं कृते । उदितावगति- ज्वला सर्वाज्ञानेंधनं दहेत् ॥ ४१ ॥ अरुणेनेव बोधेन पूर्वसंतमसे हृते । तत आविर्भवेदात्मा स्वयमेवांशुमा- निव ॥ ४२ ॥ आत्मा तु सततं प्राप्तोष्यप्रतिवदविद्यया । तन्नाशे प्राप्तवद्भाति स्वकाभरणं यथा । ४३ ॥ स्थाणौ पुरुषवद्रांत्या कृता ब्रह्मणि जीवता । जीवस्य तात्त्विके रूपे तस्मिन् दृष्टे निवर्तते ॥ ४४ ॥ तथ्वस्वरूपानुभवा- दुत्पन्नं ज्ञानमंजसा । अहं ममेति चाज्ञानं बाधते दिग्भ्र