पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदांतस्तोत्राणि । ३४५ - नुष्टीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्य- ज्यताम् । पापौघः परिधूयतां भवसुखे दोषोऽनुसंधीयता- मात्मेच्छा व्यवसीयतां निजगृहात्तर्ण विनिर्गम्यताम् ॥ १॥ संगः सत्सु विधीयतां भगवतो भक्तिर्दृढा धीयतां शांत्या- दिः परिचीयतां दृढतरं कर्माशु संत्यज्यताम् । सद्विद्वानु- पसर्प्यतां प्रतिदिनं तत्पादुके सेव्यतां ब्रह्मकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥ २ ॥ वाक्यार्थश्च बिचा- र्यतां श्रुतिशिरःपक्षः समाश्रीयतां दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तऽनुसंघीयताम् । ब्रह्मैवास्मिविभाव्यतामह- रहर्गर्वः परित्यज्यतां देहेहंमतिरुझ्यतां बुधजनैर्वादः परि- त्यज्यताम् ॥३॥ क्षुयाधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौ- षधं भुज्यतां स्वान्नं न तु याच्यतां विधिवशात्प्राप्ते- न संतुष्यताम् । शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यतामौदासीन्यमभीप्स्यतां जनकृपानैष्टुर्यमुत्सृज्य- ताम् ॥ ४ ॥ एकांते सुखमास्यतां परतरे चेतः समाधी- यतां पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्य- ताम् । प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्य- तां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥ ५ ॥ यः श्लोकपंचकमिदं पठते मनुष्यः संचिंतययनु- दिनं स्थिरतामुपेत्य । तस्याशु संसृतिदवानलतीव्रघोर- तापः प्रशांतिमुपयाति चितिप्रसादात् ॥ ६ ॥ इति श्री- मच्छंकराचार्यविरचितं साधनपंचकं संपूर्णम् ॥ १२