पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि | रासुरैः सेवितपादपद्म वदंत० ॥ ६ ॥ वरिन्महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनंतवाह | दितौज विघ्नेश्वर शेषनाभे वदंत० ॥ ७ ॥ अणोरणीयो महतो महीयो रेवेर्ज योगेशज ज्येष्ठराज | निधीश मंत्रेश च शेषपुत्र व दंत० ॥ ८ ॥ वरप्रदातरदितेश्च सूनो परात्परज्ञानद ता- रवक्र । गुहाग्रज ब्रह्मप पार्श्वपुत्र वदंत० ॥ ९॥ सिन्धोश्च शत्रो परशुप्रयाणे शमीशपुष्पप्रिय विघ्नहारिन् । दूर्वा भरैरचित देवदेव वदंत० ॥ १० ॥ धियः प्रदातश्च शमि- प्रियेति सुसिद्धिदातश्च सुशांतिदातः । अमेयमायामित- विक्रमेति वदंत० ॥ ११ ॥ द्विधाचतुर्थीप्रिय कश्यपाच्च धनप्रद ज्ञानपदप्रकाश । चिन्तामणे चित्तविहारकारिन् वदंत० ॥ १२ ॥ यमस्य शत्रो अभिमानशत्रो विधेर्ज हंतः कपिलस्य सूनो । विदेह स्वानंद अयोगयोग वदंत० ॥ १३ ॥ गणस्य शत्रो कमलस्य शत्रो समस्तभावज्ञ च भालचंद्र | अनादिमध्यांतमयप्रचारिन् वदंत० ॥ १४ ॥ विभो जगद्रूप गणेश भूमन् पुष्टिपते आखुगतेति बोधः । कर्तुश्च पातुश्च तु संहरेति वदंत० ॥ १५ ॥ इदमष्टोत्तरशतं नाम्नां तस्य पठंति ये । शृण्वंति तेषु वै भीताः कुरुत मा प्रवेशनम् ॥ १६ ॥ भुक्तिमुक्तिप्रदं ढुंढेर्धनधान्यप्रवर्ध- नम् । ब्रह्मभूतकरं स्तोत्रं जपंतं नित्यमादरात् ॥ १७ ॥ यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः । धामानि तन्त्र २७