पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि | १७१. नवग्रहस्तोत्रम् । श्रीगणेशाय नमः ॥ जपाकुसुमसंकाशं काश्यपेयं महा- युतिम् । तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥ दधिशंखतुषाराभं क्षीरोदार्णवसंभवम् । नमामि शशिनं सोमं शंभोर्मुकुटभूषणम् ॥ २ ॥ धरणीगर्भसंभूतं विद्यु- कांतिसमप्रभम् । कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्य- हम् ॥ ३ ॥ प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४ ॥ दे- वानां च ऋषीणां च गुरुं कांचनसन्निभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि वृहस्पतिम् ॥ ५ ॥ हिमकुंदमृणा- लाभं दैत्यानां परमं गुरुम् | सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६ ॥ नीलांजनसमाभासं रविपुत्रं यमा- ग्रजम् । छायामार्तंडसंभूतं तं नमामि शनैश्वरम् ॥ ७ ॥ अर्धकायं महावीर्य चंद्रादित्य विमर्दनम् । सिंहिकागर्भसं- भूतं तं राहुं प्रणमाम्यहम् ॥ ८ ॥ पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् | रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमा- म्यहम् ॥९॥ इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः । दिवा वा यदि वा रात्रौ विघ्नशांतिर्भविष्यति ॥ १० ॥ नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् । ऐश्वर्यमतुलं ते- पामारोग्यं पुष्टिवर्धनम् ॥ ११ ॥ ग्रहनक्षत्रजाः पीडास्त- -