पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० बृहत्स्तोत्ररत्नाकरे - कुजो भौमो भूतिदो भूमिनंदनः ॥ २ ॥ अंगारको यम- श्चैव सर्वरोगापहारकः । वृष्टेः कर्ताऽपहर्ता च सर्वकामफ- लप्रदः ॥ ३ ॥ एतानि कुजनामानि नित्यं यः श्रद्धया प ठेत् । ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥ ४ ॥ धरणीगर्भसंभूतं विद्युत्कांतिसमप्रभम् | कुमारं शक्ति- हस्तं च मंगलं प्रणमाम्यहम् ॥ ५ ॥ स्तोत्रमंगारकस्यैत- त्पठनीयं सदा नृभिः । न तेषां भौमजा पीडा स्वल्पापि भवति क्वचित् ॥ ६ ॥ अंगारक महाभाग भगवन्भक्तव- त्लल । त्वां नमामि ममाशेषमृणमाशु विनाशय ॥ ७ ॥ ऋणरोगादिदारिद्र्यं ये चान्ये ह्यपमृत्यवः । भयक्लेशमन- स्तापा नश्यंतु मम सर्वदा ॥ ८ ॥ अतिवक दुराराध्य भो गमुक्तजितात्मनः । तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ॥ ९ ॥ विरिंचिशऋविष्णूनां मनुष्याणां तु का कथा | तेन त्वं सर्वसत्वेन ग्रहराजो महाबलः ॥ १० ॥ पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः । ऋणदारिद्र्य- दुःखेन शत्रूणां च भयात्ततः ॥ ११ ॥ एभिर्द्वादशभिः लोकैर्यः स्तौति च घरासुतम् । महतीं श्रियमाप्नोति ह्य- परो धनदो युवा ॥ १२ ॥ इति श्रीस्कंदपुराणे भार्गव - प्रोक्तं ऋणमोचकमंगलस्तोत्रं संपूर्णम् ॥ १७५. तुलसीकवचम् | श्रीगणेशाय नमः ॥ अस्य श्रीतुलसीकवचस्तोत्रमंत्रस्य |